Original

असंतोषोऽसुखायैव लोभादिन्द्रियविभ्रमः ।ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥ २५ ॥

Segmented

असंतोषो असुखाय एव लोभाद् इन्द्रिय-विभ्रमः ततो ऽस्य नश्यति प्रज्ञा विद्या इव अभ्यास-वर्जिता

Analysis

Word Lemma Parse
असंतोषो असंतोष pos=n,g=m,c=1,n=s
असुखाय असुख pos=n,g=n,c=4,n=s
एव एव pos=i
लोभाद् लोभ pos=n,g=m,c=5,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
विभ्रमः विभ्रम pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
इव इव pos=i
अभ्यास अभ्यास pos=n,comp=y
वर्जिता वर्जय् pos=va,g=f,c=1,n=s,f=part