Original

सुखितो दुःखितो वापि नरो लोभं परित्यजेत् ।अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥ २४ ॥

Segmented

सुखितो दुःखितो वा अपि नरो लोभम् परित्यजेत् अवेक्ष्य मनसा शास्त्रम् बुद्ध्या च नृप-सत्तम

Analysis

Word Lemma Parse
सुखितो सुखित pos=a,g=m,c=1,n=s
दुःखितो दुःखित pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
नरो नर pos=n,g=m,c=1,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
परित्यजेत् परित्यज् pos=v,p=3,n=s,l=vidhilin
अवेक्ष्य अवेक्ष् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s