Original

नाप्राप्यं तपसा किंचित्त्रैलोक्येऽस्मिन्परंतप ।उपभोगपरित्यागः फलान्यकृतकर्मणाम् ॥ २३ ॥

Segmented

न अ प्राप्तव्यम् तपसा किंचित् त्रैलोक्ये ऽस्मिन् परंतप उपभोग-परित्यागः फलानि अकृत-कर्मणाम्

Analysis

Word Lemma Parse
pos=i
pos=i
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
तपसा तपस् pos=n,g=n,c=3,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
उपभोग उपभोग pos=n,comp=y
परित्यागः परित्याग pos=n,g=m,c=1,n=s
फलानि फल pos=n,g=n,c=1,n=p
अकृत अकृत pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p