Original

शयनानि च मुख्यानि भोज्यानि विविधानि च ।अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् ॥ २२ ॥

Segmented

शयनानि च मुख्यानि भोज्यानि विविधानि च अभिप्रेतानि सर्वाणि भवन्ति कृत-कर्मणाम्

Analysis

Word Lemma Parse
शयनानि शयन pos=n,g=n,c=1,n=p
pos=i
मुख्यानि मुख्य pos=a,g=n,c=1,n=p
भोज्यानि भोज्य pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
अभिप्रेतानि अभिप्रे pos=va,g=n,c=1,n=p,f=part
सर्वाणि सर्व pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
कृत कृ pos=va,comp=y,f=part
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p