Original

मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः ।वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥ २१ ॥

Segmented

मनः-अनुकूल प्रमदा रूपवत्यः सहस्रशः वासः प्रासाद-पृष्ठे च तत् सर्वम् तपसः फलम्

Analysis

Word Lemma Parse
मनः मनस् pos=n,comp=y
अनुकूल अनुकूल pos=a,g=f,c=1,n=p
प्रमदा प्रमदा pos=n,g=f,c=1,n=p
रूपवत्यः रूपवत् pos=a,g=f,c=1,n=p
सहस्रशः सहस्रशस् pos=i
वासः वास pos=n,g=m,c=1,n=s
प्रासाद प्रासाद pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s