Original

कौशिकानि च वस्त्राणि शुभान्याभरणानि च ।वाहनासनयानानि सर्वं तत्तपसः फलम् ॥ २० ॥

Segmented

कौशिकानि च वस्त्राणि शुभानि आभरणानि च वाहन-आसन-यानानि सर्वम् तत् तपसः फलम्

Analysis

Word Lemma Parse
कौशिकानि कौशिक pos=a,g=n,c=1,n=p
pos=i
वस्त्राणि वस्त्र pos=n,g=n,c=1,n=p
शुभानि शुभ pos=a,g=n,c=1,n=p
आभरणानि आभरण pos=n,g=n,c=1,n=p
pos=i
वाहन वाहन pos=n,comp=y
आसन आसन pos=n,comp=y
यानानि यान pos=n,g=n,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s