Original

प्रायेण हि गृहस्थस्य ममत्वं नाम जायते ।सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः ॥ २ ॥

Segmented

प्रायेण हि गृहस्थस्य ममत्वम् नाम जायते सङ्ग-आगतम् नर-श्रेष्ठ भावैः तामस-राजसैः

Analysis

Word Lemma Parse
प्रायेण प्रायेण pos=i
हि हि pos=i
गृहस्थस्य गृहस्थ pos=n,g=m,c=6,n=s
ममत्वम् ममत्व pos=n,g=n,c=1,n=s
नाम नाम pos=i
जायते जन् pos=v,p=3,n=s,l=lat
सङ्ग सङ्ग pos=n,comp=y
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भावैः भाव pos=n,g=m,c=3,n=p
तामस तामस pos=a,comp=y
राजसैः राजस pos=a,g=m,c=3,n=p