Original

मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः ।महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥ १९ ॥

Segmented

मर्त्य-लोके च राजानो ये च अन्ये गृहमेधिनः महा-कुलेषु दृश्यन्ते तत् सर्वम् तपसः फलम्

Analysis

Word Lemma Parse
मर्त्य मर्त्य pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
गृहमेधिनः गृहमेधिन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कुलेषु कुल pos=n,g=n,c=7,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s