Original

ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा ।ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥ १८ ॥

Segmented

ये च आदौ ब्रह्मणा सृष्टा ब्राह्मणाः तपसा पुरा ते भावयन्तः पृथिवीम् विचरन्ति दिवम् तथा

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
आदौ आदौ pos=i
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
पुरा पुरा pos=i
ते तद् pos=n,g=m,c=1,n=p
भावयन्तः भावय् pos=va,g=m,c=1,n=p,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
दिवम् दिव् pos=n,g=,c=2,n=s
तथा तथा pos=i