Original

यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः ।संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥ १७ ॥

Segmented

यक्ष-राक्षस-गन्धर्वाः सिद्धाः च अन्ये दिवौकसः संसिद्धाः तपसा तात ये च अन्ये स्वर्ग-वासिनः

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
संसिद्धाः संसिध् pos=va,g=m,c=1,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p