Original

आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः ।विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥ १६ ॥

Segmented

आदित्या वसवो रुद्राः तथा एव अग्नि-अश्वि-मारुताः विश्वेदेवाः तथा साध्याः पितरो ऽथ मरुत्-गणाः

Analysis

Word Lemma Parse
आदित्या आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
रुद्राः रुद्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अग्नि अग्नि pos=n,comp=y
अश्वि अश्विन् pos=n,comp=y
मारुताः मारुत pos=n,g=m,c=1,n=p
विश्वेदेवाः विश्वेदेव pos=n,g=m,c=1,n=p
तथा तथा pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
पितरो पितृ pos=n,g=,c=1,n=p
ऽथ अथ pos=i
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p