Original

प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः ।क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव ॥ १५ ॥

Segmented

प्रजापतिः प्रजाः पूर्वम् असृजत् तपसा विभुः क्वचित् क्वचिद् व्रत-परः व्रतानि आस्थाय पार्थिव

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पूर्वम् पूर्वम् pos=i
असृजत् सृज् pos=v,p=3,n=s,l=lan
तपसा तपस् pos=n,g=n,c=3,n=s
विभुः विभु pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
क्वचिद् क्वचिद् pos=i
व्रत व्रत pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
व्रतानि व्रत pos=n,g=n,c=2,n=p
आस्थाय आस्था pos=vi
पार्थिव पार्थिव pos=n,g=m,c=8,n=s