Original

तपः सर्वगतं तात हीनस्यापि विधीयते ।जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् ॥ १४ ॥

Segmented

तपः सर्व-गतम् तात हीनस्य अपि विधीयते जित-इन्द्रियस्य दान्तस्य स्वर्ग-मार्ग-प्रदेशकम्

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
विधीयते विधा pos=v,p=3,n=s,l=lat
जित जि pos=va,comp=y,f=part
इन्द्रियस्य इन्द्रिय pos=n,g=m,c=6,n=s
दान्तस्य दम् pos=va,g=m,c=6,n=s,f=part
स्वर्ग स्वर्ग pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
प्रदेशकम् प्रदेशक pos=a,g=n,c=1,n=s