Original

दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् ।यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति ॥ १३ ॥

Segmented

दुर्लभो हि मनुष्य-इन्द्र नरः प्रत्यवमर्शवान् यो वै प्रिय-सुखे क्षीणे तपः कर्तुम् व्यवस्यति

Analysis

Word Lemma Parse
दुर्लभो दुर्लभ pos=a,g=m,c=1,n=s
हि हि pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
नरः नर pos=n,g=m,c=1,n=s
प्रत्यवमर्शवान् प्रत्यवमर्शवत् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
प्रिय प्रिय pos=a,comp=y
सुखे सुख pos=a,g=n,c=7,n=s
क्षीणे क्षि pos=va,g=n,c=7,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat