Original

निर्वेदादात्मसंबोधः संबोधाच्छास्त्रदर्शनम् ।शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति ॥ १२ ॥

Segmented

निर्वेदाद् आत्म-सम्बोधः सम्बोधात् शास्त्र-दर्शनम् शास्त्र-अर्थ-दर्शनात् राजन् तपः एव अनुपश्यति

Analysis

Word Lemma Parse
निर्वेदाद् निर्वेद pos=n,g=m,c=5,n=s
आत्म आत्मन् pos=n,comp=y
सम्बोधः सम्बोध pos=n,g=m,c=1,n=s
सम्बोधात् सम्बोध pos=n,g=m,c=5,n=s
शास्त्र शास्त्र pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तपः तपस् pos=n,g=n,c=2,n=s
एव एव pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat