Original

स्नेहायतननाशाच्च धननाशाच्च पार्थिव ।आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति ॥ ११ ॥

Segmented

स्नेह-आयतन-नाशात् च धन-नाशात् च पार्थिव आधि-व्याधि-प्रतापात् च निर्वेदम् उपगच्छति

Analysis

Word Lemma Parse
स्नेह स्नेह pos=n,comp=y
आयतन आयतन pos=n,comp=y
नाशात् नाश pos=n,g=m,c=5,n=s
pos=i
धन धन pos=n,comp=y
नाशात् नाश pos=n,g=m,c=5,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
आधि आधि pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
प्रतापात् प्रताप pos=n,g=m,c=5,n=s
pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
उपगच्छति उपगम् pos=v,p=3,n=s,l=lat