Original

तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् ।अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥ १० ॥

Segmented

तपो हि बुद्धि-युक्तानाम् शाश्वतम् ब्रह्म-दर्शनम् अन्विच्छताम् शुभम् कर्म नराणाम् त्यजताम् सुखम्

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
हि हि pos=i
बुद्धि बुद्धि pos=n,comp=y
युक्तानाम् युज् pos=va,g=m,c=6,n=p,f=part
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
अन्विच्छताम् अन्विष् pos=va,g=m,c=6,n=p,f=part
शुभम् शुभ pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
त्यजताम् त्यज् pos=va,g=m,c=6,n=p,f=part
सुखम् सुख pos=n,g=n,c=2,n=s