Original

पराशर उवाच ।एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः ।तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥ १ ॥

Segmented

पराशर उवाच एष धर्म-विधिः तात गृहस्थस्य प्रकीर्तितः तपः-विधिम् तु वक्ष्यामि तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
पराशर पराशर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
गृहस्थस्य गृहस्थ pos=n,g=m,c=6,n=s
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot