Original

तं धर्ममसुरास्तात नामृष्यन्त जनाधिप ।विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः ॥ ९ ॥

Segmented

तम् धर्मम् असुराः तात न अमृष्यन्त जनाधिप विवर्धमानाः क्रमशस् तत्र ते ऽन्वाविशन् प्रजाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
असुराः असुर pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
विवर्धमानाः विवृध् pos=va,g=m,c=1,n=p,f=part
क्रमशस् क्रमशस् pos=i
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽन्वाविशन् अन्वाविश् pos=v,p=3,n=p,l=lan
प्रजाः प्रजा pos=n,g=f,c=2,n=p