Original

धर्म एव सदा नॄणामिह राजन्प्रशस्यते ।धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि ॥ ८ ॥

Segmented

धर्म एव सदा नॄणाम् इह राजन् प्रशस्यते धर्म-वृद्धाः गुणान् एव सेवन्ते हि नरा भुवि

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
सदा सदा pos=i
नॄणाम् नृ pos=n,g=,c=6,n=p
इह इह pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
वृद्धाः वृध् pos=va,g=m,c=1,n=p,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
एव एव pos=i
सेवन्ते सेव् pos=v,p=3,n=p,l=lat
हि हि pos=i
नरा नर pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s