Original

श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्डशासनाः ।दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः ॥ ७ ॥

Segmented

श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्ड-शासनाः दान्ता धर्म-प्रधानाः च न्याय-धर्म-अनुवर्तकाः

Analysis

Word Lemma Parse
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
हि हि pos=i
पुराणे पुराण pos=n,g=n,c=7,n=s
वै वै pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=p
धिग्दण्ड धिग्दण्ड pos=n,comp=y
शासनाः शासन pos=n,g=m,c=1,n=p
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
pos=i
न्याय न्याय pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुवर्तकाः अनुवर्तक pos=a,g=m,c=1,n=p