Original

संसिद्धः पुरुषो लोके यदाचरति पापकम् ।मदेनाभिप्लुतमनास्तच्च नग्राह्यमुच्यते ॥ ६ ॥

Segmented

संसिद्धः पुरुषो लोके यद् आचरति पापकम् मदेन अभिप्लु-मनाः तत् च न ग्राह्यम् उच्यते

Analysis

Word Lemma Parse
संसिद्धः संसिध् pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
यद् यत् pos=i
आचरति आचर् pos=v,p=3,n=s,l=lat
पापकम् पापक pos=a,g=n,c=2,n=s
मदेन मद pos=n,g=m,c=3,n=s
अभिप्लु अभिप्लु pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
pos=i
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
उच्यते वच् pos=v,p=3,n=s,l=lat