Original

अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् ।कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः ॥ ५ ॥

Segmented

अपूर्विणा न कर्तव्यम् कर्म लोके विगर्हितम् कृत-पूर्विनः तु त्यजतो महान् धर्म इति श्रुतिः

Analysis

Word Lemma Parse
अपूर्विणा अपूर्विन् pos=a,g=m,c=3,n=s
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कर्म कर्मन् pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
विगर्हितम् विगर्ह् pos=va,g=n,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
पूर्विनः पूर्विन् pos=a,g=m,c=6,n=s
तु तु pos=i
त्यजतो त्यज् pos=va,g=m,c=6,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s