Original

रङ्गावतरणं चैव तथा रूपोपजीवनम् ।मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः ॥ ४ ॥

Segmented

रङ्गावतरणम् च एव तथा रूप-उपजीवनम् मद्य-मांस-उपजीव् च विक्रयो लोह-चर्मन्

Analysis

Word Lemma Parse
रङ्गावतरणम् रङ्गावतरण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
रूप रूप pos=n,comp=y
उपजीवनम् उपजीवन pos=n,g=n,c=1,n=s
मद्य मद्य pos=n,comp=y
मांस मांस pos=n,comp=y
उपजीव् उपजीव् pos=va,g=n,c=1,n=s,f=krtya
pos=i
विक्रयो विक्रय pos=n,g=m,c=1,n=s
लोह लोह pos=n,comp=y
चर्मन् चर्मन् pos=n,g=n,c=6,n=d