Original

यदा व्यपेतहृल्लेखं मनो भवति तस्य वै ।नानृतं चैव भवति तदा कल्याणमृच्छति ॥ ३० ॥

Segmented

यदा व्यपेत-हृल्लेखम् मनो भवति तस्य वै न अनृतम् च एव भवति तदा कल्याणम् ऋच्छति

Analysis

Word Lemma Parse
यदा यदा pos=i
व्यपेत व्यपे pos=va,comp=y,f=part
हृल्लेखम् हृल्लेख pos=n,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
pos=i
अनृतम् अनृत pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
भवति भू pos=v,p=3,n=s,l=lat
तदा तदा pos=i
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat