Original

वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् ।शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते ॥ ३ ॥

Segmented

वाणिज्यम् पाशुपाल्यम् च तथा शिल्प-उपजीवनम् शूद्रस्य अपि विधीयन्ते यदा वृत्तिः न जायते

Analysis

Word Lemma Parse
वाणिज्यम् वाणिज्य pos=n,g=n,c=1,n=s
पाशुपाल्यम् पाशुपाल्य pos=n,g=n,c=1,n=s
pos=i
तथा तथा pos=i
शिल्प शिल्प pos=n,comp=y
उपजीवनम् उपजीवन pos=n,g=n,c=1,n=s
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
अपि अपि pos=i
विधीयन्ते विधा pos=v,p=3,n=p,l=lat
यदा यदा pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat