Original

मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः ।न तथान्येषु भूतेषु मनुष्यरहितेष्विह ॥ २८ ॥

Segmented

मानुषेषु महा-राज धर्म-अधर्मौ प्रवर्ततः न तथा अन्येषु भूतेषु मनुष्य-रहितेषु इह

Analysis

Word Lemma Parse
मानुषेषु मानुष pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=1,n=d
प्रवर्ततः प्रवृत् pos=v,p=3,n=d,l=lat
pos=i
तथा तथा pos=i
अन्येषु अन्य pos=n,g=m,c=7,n=p
भूतेषु भूत pos=n,g=m,c=7,n=p
मनुष्य मनुष्य pos=n,comp=y
रहितेषु रहित pos=a,g=m,c=7,n=p
इह इह pos=i