Original

तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन ।निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते ॥ २७ ॥

Segmented

तस्माद् गुणेषु रज्येथा मा दोषेषु कदाचन निर्गुणो यो हि दुर्बुद्धिः आत्मनः सो ऽरिः उच्यते

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
गुणेषु गुण pos=n,g=m,c=7,n=p
रज्येथा रञ्ज् pos=v,p=2,n=s,l=vidhilin
मा मा pos=i
दोषेषु दोष pos=n,g=m,c=7,n=p
कदाचन कदाचन pos=i
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽरिः अरि pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat