Original

इष्टानिष्टसमायोगो वैरं सौहार्दमेव च ।अथ जातिसहस्राणि बहूनि परिवर्तते ॥ २६ ॥

Segmented

इष्ट-अनिष्ट-समायोगः वैरम् सौहार्दम् एव च अथ जाति-सहस्राणि बहूनि परिवर्तते

Analysis

Word Lemma Parse
इष्ट इष् pos=va,comp=y,f=part
अनिष्ट अनिष्ट pos=a,comp=y
समायोगः समायोग pos=n,g=m,c=1,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
सौहार्दम् सौहार्द pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
अथ अथ pos=i
जाति जाति pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat