Original

स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः ।प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय ॥ २५ ॥

Segmented

स त्वम् एवंविधो दान्तः क्षत्रियः प्रिय-बान्धवः प्रजा भृत्यान् च पुत्रान् च स्वधर्मेण अनुपालय

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एवंविधो एवंविध pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
अनुपालय अनुपालय् pos=v,p=2,n=s,l=lot