Original

न संकरेण द्रविणं विचिन्वीत विचक्षणः ।धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते ॥ २४ ॥

Segmented

न संकरेण द्रविणम् विचिन्वीत विचक्षणः धर्म-अर्थम् न्यायम् उत्सृज्य न तत् कल्याणम् उच्यते

Analysis

Word Lemma Parse
pos=i
संकरेण संकर pos=n,g=m,c=3,n=s
द्रविणम् द्रविण pos=n,g=n,c=2,n=s
विचिन्वीत विचि pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
न्यायम् न्याय pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
pos=i
तत् तद् pos=n,g=n,c=1,n=s
कल्याणम् कल्याण pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat