Original

तस्मादहं ब्रवीमि त्वां राजन्संचिन्त्य शास्त्रतः ।संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत् ॥ २३ ॥

Segmented

तस्माद् अहम् ब्रवीमि त्वाम् राजन् संचिन्त्य शास्त्रतः संसिद्ध-अधिगमम् कुर्यात् कर्म हिंसा-आत्मकम् त्यजेत्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अहम् मद् pos=n,g=,c=1,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संचिन्त्य संचिन्तय् pos=vi
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
संसिद्ध संसिध् pos=va,comp=y,f=part
अधिगमम् अधिगम pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
हिंसा हिंसा pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin