Original

तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः ।आसुराण्येव कर्माणि न्यषेवन्भीमविक्रमाः ॥ २१ ॥

Segmented

तस्मात् तेन एव भावेन स अनुषङ्गेन पार्थिवाः आसुरानि एव कर्माणि न्यषेवन् भीम-विक्रमाः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
भावेन भाव pos=n,g=m,c=3,n=s
pos=i
अनुषङ्गेन अनुषङ्ग pos=n,g=m,c=3,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
आसुरानि आसुर pos=a,g=n,c=2,n=p
एव एव pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
न्यषेवन् निषेव् pos=v,p=3,n=p,l=lan
भीम भीम pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p