Original

महाकुलेषु ये जाता वृत्ताः पूर्वतराश्च ये ।तेषामथासुरो भावो हृदयान्नापसर्पति ॥ २० ॥

Segmented

महा-कुलेषु ये जाता वृत्ताः पूर्वतराः च ये तेषाम् अथ आसुरः भावो हृदयात् न अपसर्पति

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कुलेषु कुल pos=n,g=n,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
जाता जन् pos=va,g=m,c=1,n=p,f=part
वृत्ताः वृत् pos=va,g=m,c=1,n=p,f=part
पूर्वतराः पूर्वतर pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अथ अथ pos=i
आसुरः आसुर pos=a,g=m,c=1,n=s
भावो भाव pos=n,g=m,c=1,n=s
हृदयात् हृदय pos=n,g=n,c=5,n=s
pos=i
अपसर्पति अपसृप् pos=v,p=3,n=s,l=lat