Original

नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूषुरुच्यते ।क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतति द्विजः ।शूद्रकर्मा यदा तु स्यात्तदा पतति वै द्विजः ॥ २ ॥

Segmented

नित्यम् त्रयाणाम् वर्णानाम् शूद्रः शुश्रूषुः उच्यते क्षत्र-धर्माः वैश्य-धर्माः न आवृत्तिः पतति द्विजः शूद्र-कर्मा यदा तु स्यात् तदा पतति वै द्विजः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
शूद्रः शूद्र pos=n,g=m,c=1,n=s
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
क्षत्र क्षत्र pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
वैश्य वैश्य pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
आवृत्तिः आवृत्ति pos=n,g=f,c=1,n=s
पतति पत् pos=v,p=3,n=s,l=lat
द्विजः द्विज pos=n,g=m,c=1,n=s
शूद्र शूद्र pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
यदा यदा pos=i
तु तु pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तदा तदा pos=i
पतति पत् pos=v,p=3,n=s,l=lat
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s