Original

सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः ।राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक् ॥ १९ ॥

Segmented

सप्तर्षीणाम् अथ ऊर्ध्वम् च विपृथुः नाम पार्थिवः राजानः क्षत्रियाः च एव मण्डलेषु पृथक् पृथक्

Analysis

Word Lemma Parse
सप्तर्षीणाम् सप्तर्षि pos=n,g=m,c=6,n=p
अथ अथ pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
विपृथुः विपृथु pos=n,g=m,c=1,n=s
नाम नाम pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मण्डलेषु मण्डल pos=n,g=n,c=7,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i