Original

ततोऽभ्यषिञ्चन्राज्येन देवानां दिवि वासवम् ।सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे ॥ १८ ॥

Segmented

ततो ऽभ्यषिञ्चन् राज्येन देवानाम् दिवि वासवम् सप्तर्षयः च अन्वयुञ्जन् नराणाम् दण्डधारणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यषिञ्चन् अभिषिच् pos=v,p=3,n=p,l=lan
राज्येन राज्य pos=n,g=n,c=3,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
दिवि दिव् pos=n,g=,c=7,n=s
वासवम् वासव pos=n,g=m,c=2,n=s
सप्तर्षयः सप्तर्षि pos=n,g=m,c=1,n=p
pos=i
अन्वयुञ्जन् अनुयुज् pos=v,p=3,n=p,l=lan
नराणाम् नर pos=n,g=m,c=6,n=p
दण्डधारणे दण्डधारण pos=n,g=n,c=7,n=s