Original

तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः ।देवतानां भयकरः स हतः शूलपाणिना ॥ १६ ॥

Segmented

तेषाम् अधिपतिः तु आसीत् भीमो भीम-पराक्रमः देवतानाम् भय-करः स हतः शूलपाणिना

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
भय भय pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शूलपाणिना शूलपाणि pos=n,g=m,c=3,n=s