Original

तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ ।तिस्रोऽप्येकेन बाणेन देवाप्यायिततेजसा ॥ १५ ॥

Segmented

तेन स्म ते गगन-गाः स पुराः पातिताः क्षितौ तिस्रो अपि एकेन बाणेन देव-आप्यायित-तेजसा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
गगन गगन pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
pos=i
पुराः पुर pos=n,g=m,c=1,n=p
पातिताः पातय् pos=va,g=m,c=1,n=p,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
तिस्रो त्रि pos=n,g=f,c=1,n=p
अपि अपि pos=i
एकेन एक pos=n,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
आप्यायित आप्यायय् pos=va,comp=y,f=part
तेजसा तेजस् pos=n,g=m,c=3,n=s