Original

एतस्मिन्नेव काले तु देवा देववरं शिवम् ।अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम् ॥ १४ ॥

Segmented

एतस्मिन्न् एव काले तु देवा देव-वरम् शिवम् अगच्छन् शरणम् वीरम् बहु-रूपम् गणाधिपम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
देवा देव pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
वरम् वर pos=n,g=m,c=2,n=s
शिवम् शिव pos=n,g=m,c=2,n=s
अगच्छन् गम् pos=v,p=3,n=p,l=lan
शरणम् शरण pos=n,g=n,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
गणाधिपम् गणाधिप pos=n,g=m,c=2,n=s