Original

तान्प्राप्य तु स धिग्दण्डो नकारणमतोऽभवत् ।ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह ॥ १३ ॥

Segmented

तान् प्राप्य तु स धिग्दण्डो न कारणम् अतो ऽभवत् ततो ऽभ्यगच्छन् देवान् च ब्राह्मणान् च अवमन्य ह

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
धिग्दण्डो धिग्दण्ड pos=n,g=m,c=1,n=s
pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
अतो अतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ऽभ्यगच्छन् अभिगम् pos=v,p=3,n=p,l=lan
देवान् देव pos=n,g=m,c=2,n=p
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
अवमन्य अवमन् pos=vi
pos=i