Original

ततो मोहपरीतास्ते नापश्यन्त यथा पुरा ।परस्परावमर्देन वर्तयन्ति यथासुखम् ॥ १२ ॥

Segmented

ततो मोह-परीताः ते न अपश्यन्त यथा पुरा परस्पर-अवमर्देन वर्तयन्ति यथासुखम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मोह मोह pos=n,comp=y
परीताः परी pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
यथा यथा pos=i
पुरा पुरा pos=i
परस्पर परस्पर pos=n,comp=y
अवमर्देन अवमर्द pos=n,g=m,c=3,n=s
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
यथासुखम् यथासुखम् pos=i