Original

ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम् ।ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत ॥ ११ ॥

Segmented

ततः क्रोध-अभिभूतानाम् वृत्तम् लज्जा-समन्वितम् ह्रीः च एव अपि अनशत् राजन् ततस् मोहो व्यजायत

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रोध क्रोध pos=n,comp=y
अभिभूतानाम् अभिभू pos=va,g=m,c=6,n=p,f=part
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
लज्जा लज्जा pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
अपि अपि pos=i
अनशत् नश् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
मोहो मोह pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan