Original

तेषां दर्पः समभवत्प्रजानां धर्मनाशनः ।दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत ॥ १० ॥

Segmented

तेषाम् दर्पः समभवत् प्रजानाम् धर्म-नाशनः दर्प-आत्मनाम् ततः क्रोधः पुनः तेषाम् अजायत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
दर्पः दर्प pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
धर्म धर्म pos=n,comp=y
नाशनः नाशन pos=a,g=m,c=1,n=s
दर्प दर्प pos=n,comp=y
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
ततः ततस् pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अजायत जन् pos=v,p=3,n=s,l=lan