Original

पराशर उवाच ।प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः ।वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः ।स्वल्पाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः ॥ १ ॥

Segmented

पराशर उवाच प्रतिग्रह-आगताः विप्रे क्षत्रिये शस्त्र-निर्जिताः वैश्ये न्याय-अर्जिताः च एव शूद्रे शुश्रूषया अर्जिताः सु अल्पे अपि अर्थाः प्रशस्यन्ते धर्मस्य अर्थे महा-फलाः

Analysis

Word Lemma Parse
पराशर पराशर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिग्रह प्रतिग्रह pos=n,comp=y
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
विप्रे विप्र pos=n,g=m,c=7,n=s
क्षत्रिये क्षत्रिय pos=n,g=m,c=7,n=s
शस्त्र शस्त्र pos=n,comp=y
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
वैश्ये वैश्य pos=n,g=m,c=7,n=s
न्याय न्याय pos=n,comp=y
अर्जिताः अर्जय् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
शूद्रे शूद्र pos=n,g=m,c=7,n=s
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
अर्जिताः अर्जय् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
अल्पे अल्प pos=a,g=m,c=1,n=p
अपि अपि pos=i
अर्थाः अर्थ pos=n,g=m,c=1,n=p
प्रशस्यन्ते प्रशंस् pos=v,p=3,n=p,l=lat
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
फलाः फल pos=n,g=m,c=1,n=p