Original

यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता ।स शब्दमात्रफलभाग्राजा भवति तस्करः ॥ ९ ॥

Segmented

यो हृत्वा गो सहस्राणि नृपो दद्याद् अरक्षिता स शब्द-मात्र-फल-भाज् राजा भवति तस्करः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हृत्वा हृ pos=vi
गो गो pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
नृपो नृप pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अरक्षिता अरक्षितृ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शब्द शब्द pos=n,comp=y
मात्र मात्र pos=n,comp=y
फल फल pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तस्करः तस्कर pos=n,g=m,c=1,n=s