Original

धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् ।न तत्सेवेत मेधावी न तद्धितमिहोच्यते ॥ ८ ॥

Segmented

धर्माद् अपेतम् यत् कर्म यदि अपि स्यात् महा-फलम् न तत् सेवेत मेधावी न तत् हितम् इह उच्यते

Analysis

Word Lemma Parse
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपेतम् अपे pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
यदि यदि pos=i
अपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat