Original

सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः ।यश्चिनोति शुभान्येव स भद्राणीह पश्यति ॥ ७ ॥

Segmented

सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः यः चिनोति शुभानि एव स भद्राणि इह पश्यति

Analysis

Word Lemma Parse
सुखे सुख pos=n,g=n,c=7,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
दुःखे दुःख pos=n,g=n,c=7,n=s
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
चिनोति चि pos=v,p=3,n=s,l=lat
शुभानि शुभ pos=a,g=n,c=2,n=p
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
भद्राणि भद्र pos=a,g=n,c=2,n=p
इह इह pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat