Original

तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन ।अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् ॥ ६ ॥

Segmented

तस्माद् गुणेषु रज्येथा मा दोषेषु कदाचन अनित्यम् इह मर्त्यानाम् जीवितम् हि चल-अचलम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
गुणेषु गुण pos=n,g=m,c=7,n=p
रज्येथा रञ्ज् pos=v,p=2,n=s,l=vidhilin
मा मा pos=i
दोषेषु दोष pos=n,g=m,c=7,n=p
कदाचन कदाचन pos=i
अनित्यम् अनित्य pos=a,g=n,c=1,n=s
इह इह pos=i
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
जीवितम् जीवित pos=n,g=n,c=1,n=s
हि हि pos=i
चल चल pos=a,comp=y
अचलम् अचल pos=a,g=n,c=1,n=s