Original

यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते ।तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते ॥ ४ ॥

Segmented

यथा उदयगिरि द्रव्यम् संनिकर्षेण दीप्यते तथा सत्-संनिकर्षेन हीन-वर्णः ऽपि दीप्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
उदयगिरि उदयगिरि pos=n,g=m,c=7,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
संनिकर्षेण संनिकर्ष pos=n,g=m,c=3,n=s
दीप्यते दीप् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
सत् सत् pos=a,comp=y
संनिकर्षेन संनिकर्ष pos=n,g=m,c=3,n=s
हीन हा pos=va,comp=y,f=part
वर्णः वर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दीप्यते दीप् pos=v,p=3,n=s,l=lat